श्री कामाख्या कवच | Kamakhya kavacham |

 

 श्री कामाख्या कवच 



 || नारद उवाच ||

कवचं कीदृशं देव्या महाभयनिवर्तकम् ||

कामाख्यायास्तु तद्ब्रूहि साम्प्रतं मे महेश्वर ||


|| श्रीमहादेव उवाच ||

शृणुष्य परमं गुह्यं महाभयनिवर्तकम् | 

कामाख्याया: सुरश्रेष्ठ कवचं सर्वमंगलम् ||


यस्य स्मरणमात्रेण योगिनीडाकिनीगणा: |

राक्षस्यो विघ्नकारिण्यो याच्छान्या विघ्नकारिका: ||


क्षुप्तिपासा तथा निद्रा तथान्ये ये च विघ्नदा :|

दूरादपि पलायन्ते कवचस्य प्रसादतः ||


निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः |

समासक्तमनाश्चापि जपहोमादिकर्मसु |

भवेच्च मन्त्रतन्त्राणां निर्विघ्नेन सुसिद्धये ||


ओं प्राच्यां रक्षतु मे तारा कामरुपनिवासिनी |

आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ||


नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी |

वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ||


कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी |

ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ||


उर्ध्वं रक्षतु मे विद्या मातंगी पीठवासिनी |

सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ||


ब्रह्मरुपा महाविद्या सर्वविद्यामयी स्वयम् |

शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ||


त्रिपुरा भ्रूयूगे पातु शर्वांणी पातु नासिकाम् |

चक्षुषीचण्डिका पातु श्रोत्रे नीलसरस्वती ||


मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती |

जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ||


वाग्देवी वदनं पातु वक्ष: पातु महेश्वरी |

बाहू महाभूजा पातु करांगुलीः सुरेश्वरी ||


पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी |

उदरं पातु मे नित्यं महाविद्या महोदरी ||


उग्रतारा महादेवी जंघोरू परिरक्षतु |

गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ||


पादांगुलिः सदा पातु भवानी त्रिदशेश्वरी |

रक्तमांसास्थिमज्जादीन्पातु देवी शवासना ||


महाभयेषु घोरेषु महाभयनिवारिणी |

पातु देवी महामाया कामाख्यापीठवासिनी ||


भस्माचलगता दिव्यसिंहासनकृताश्रया |

पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ||


रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् |

तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ||


इदं तु परमं गुह्यं कवचं मुनिसत्तम |

कामाख्याया मयोक्तं ते सर्वरक्षाकरं परम् ||


अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् |

न तं स्पृशेद्धयं घोरं मन्त्रसिद्धिविरोधकम् ||


जायते च मनःसिद्धिर्निर्विघ्नेन महामते |

इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ||


अव्याहताज्ञ:स भवेत्सर्वविद्याविशारद :|

सर्वत्र लभते सौख्यं मंगलं तु दीने दीने ||


यः पठेत्प्रयतो भूत्वा कवचं चेदमद्धुतम् |

स देव्याः पदवीं याति सत्यं सत्यं न संशयः || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post